注目の話題
旦那がタバコを辞めてくれません。 生後1ヶ月の赤ちゃんがいて妊娠中から言ってるのに 辞めてくれず…難しいものですか?
50歳のアルバイトの人が入ってきたんですが入社して3日目くらいからタメ口になりました。 私は35歳で店長をしてます。 その人はいろんな所で働いたこと
専業主婦って疲れますね。数年前までバリバリ働いてたのですが、結婚を期に仕事を辞めてと言われ、専業主婦になりました。 1日一万円生活費を貰ってるのですが、ある日

【ブラックホールは宇宙を記録し観察している阿頼耶識である】 ブラックホールの超重力は周囲の空間から真空のエネルギーを実体化させる。何もないところから光が生

No.4 24/02/13 18:30
匿名さん4
あ+あ-

阿頼耶識

अरयचेतना महायानबौद्धधर्मे एकः अवधारणा अस्ति, मानवजीवनस्य आधारः च अस्ति ।

आलयशब्दार्थः गृहं वा स्थानं वा, यस्मात् बीजानि सन्ति यस्मात् सर्वे धर्माः जायन्ते ।

पञ्चेन्द्रियाणि, ये ``दृष्टिः'', ``कर्ण'', ``नासिका'', ``जिह्वा'', ``शरीरजागरूकता'' इत्यादीनि भौतिकेन्द्रियाणि सन्ति, तेषु ``चेतना'' अन्तर्भवति, यत्... करोति मानसं कर्माणि, अचेतनं च, यत् आत्मनिष्ठं भवति। "अन्तिमचैतन्यम्" अहङ्कारसक्तं पार्थिवकामान् आत्मविलासं च जनयति इति उच्यते, तस्मात् गभीरतरं च गहनसमुद्रादिभ्यः अन्यचैतन्येभ्यः आगच्छन्तीः सर्वाः सूचनाः सञ्चयति, सर्वं च घटनारूपेण परिणमयति यत् एतत् भवति तत् ``अराय भावः'' इति ।

最新
4回答目(4回答中)

新しい回答の受付は終了しました

つぶやき掲示板の悩み一覧

悩みを投稿する

注目の話題

お悩み解決掲示板 板一覧